मध्य चरित

नेपाली विकिपुस्तकबाट, स्वतन्त्र पुस्तकालय

अथ मध्यमचरितम् ..

महालक्ष्मीध्यानम् ॐ अक्षस्रक्परशुं गदेषुकुलिशं पद्मं धनुः कुण्डिकां दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् .
शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवालप्रभां सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ..

ॐ ऋषिरुवाच .. १..
देवासुरमभूद्युद्धं पूर्णमब्दशतं पुरा .
महिषेऽसुराणामधिपे देवानां च पुरन्दरे .. २..
तत्रासुरैर्महावीर्यैर्देवसैन्यं पराजितम् .
जित्वा च सकलान् देवानिन्द्रोऽभून्महिषासुरः .. ३..
ततः पराजिता देवाः पद्मयोनिं प्रजापतिम् .
पुरस्कृत्य गतास्तत्र यत्रेशगरुडध्वजौ .. ४..
यथावृत्तं तयोस्तद्वन्महिषासुरचेष्टितम् .
त्रिदशाः कथयामासुर्देवाभिभवविस्तरम् .. ५..
सूर्येन्द्राग्न्यनिलेन्दूनां यमस्य वरुणस्य च .
अन्येषां चाधिकारान्स स्वयमेवाधितिष्ठति .. ६..
स्वर्गान्निराकृताः सर्वे तेन देवगणा भुवि .
विचरन्ति यथा मर्त्या महिषेण दुरात्मना .. ७..
एतद्वः कथितं सर्वममरारिविचेष्टितम् .
शरणं वः प्रपन्नाः स्मो वधस्तस्य विचिन्त्यताम् .. ८..
इत्थं निशम्य देवानां वचांसि मधुसूदनः . चकार कोपं शम्भुश्च भ्रुकुटीकुटिलाननौ .. ९..
ततोऽतिकोपपूर्णस्य चक्रिणो वदनात्ततः . निश्चक्राम महत्तेजो ब्रह्मणः शङ्करस्य च .. १०..
अन्येषां चैव देवानां शक्रादीनां शरीरतः .
निर्गतं सुमहत्तेजस्तच्चैक्यं समगच्छत .. ११..
अतीव तेजसः कूटं ज्वलन्तमिव पर्वतम् .
ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगन्तरम् .. १२..
अतुलं तत्र तत्तेजः सर्वदेवशरीरजम् .
एकस्थं तदभून्नारी व्याप्तलोकत्रयं त्विषा .. १३..
यदभूच्छाम्भवं तेजस्तेनाजायत तन्मुखम् .
याम्येन चाभवन् केशा बाहवो विष्णुतेजसा .. १४..
सौम्येन स्तनयोर्युग्मं मध्यं चैन्द्रेण चाभवत् .
वारुणेन च जङ्घोरू नितम्बस्तेजसा भुवः .. १५..
ब्रह्मणस्तेजसा पादौ तदङ्गुल्योऽर्कतेजसा .
वसूनां च कराङ्गुल्यः कौबेरेण च नासिका .. १६..
तस्यास्तु दन्ताः सम्भूताः प्राजापत्येन तेजसा .
नयनत्रितयं जज्ञे तथा पावकतेजसा .. १७..
भ्रुवौ च सन्ध्ययोस्तेजः श्रवणावनिलस्य च .
अन्येषां चैव देवानां सम्भवस्तेजसां शिवा .. १८..
ततः समस्तदेवानां तेजोराशिसमुद्भवाम् .
तां विलोक्य मुदं प्रापुरमरा महिषार्दिताः .. १९..
शूलं शूलाद्विनिष्कृष्य ददौ तस्यै पिनाकधृक् .
चक्रं च दत्तवान् कृष्णः समुत्पाट्य स्वचक्रतः .. २०..
शङ्खं च वरुणः शक्तिं ददौ तस्यै हुताशनः .
मारुतो दत्तवांश्चापं बाणपूर्णे ततेषुधी .. २१..
वज्रमिन्द्रः समुत्पाट्य कुलिशादमराधिपः .
ददौ तस्यै सहस्राक्षो घण्टामैरावताद्गजात् .. २२..
कालदण्डाद्यमो दण्डं पाशं चाम्बुपतिर्ददौ .
प्रजापतिश्चाक्षमालां ददौ ब्रह्मा कमण्डलुम् .. २३..
समस्तरोमकूपेषु निजरश्मीन् दिवाकरः .
कालश्च दत्तवान् खड्गं तस्याश्चर्म च निर्मलम् .. २४..
क्षीरोदश्चामलं हारमजरे च तथाम्बरे .
चूडामणिं तथा दिव्यं कुण्डले कटकानि च .. २५..
अर्धचन्द्रं तथा शुभ्रं केयूरान् सर्वबाहुषु .
नूपुरौ विमलौ तद्वद् ग्रैवेयकमनुत्तमम् .. २६..
अङ्गुलीयकरत्नानि समस्तास्वङ्गुलीषु च .
विश्वकर्मा ददौ तस्यै परशुं चातिनिर्मलम् .. २७..
अस्त्राण्यनेकरूपाणि तथाऽभेद्यं च दंशनम् .
अम्लानपङ्कजां मालां शिरस्युरसि चापराम् .. २८..
अददज्जलधिस्तस्यै पङ्कजं चातिशोभनम् .
हिमवान् वाहनं सिंहं रत्नानि विविधानि च .. २९..
ददावशून्यं सुरया पानपात्रं धनाधिपः .
शेषश्च सर्वनागेशो महामणिविभूषितम् .. ३०..
नागहारं ददौ तस्यै धत्ते यः पृथिवीमिमाम् .
अन्यैरपि सुरैर्देवी भूषणैरायुधैस्तथा .. ३१..
सम्मानिता ननादोच्चैः साट्टहासं मुहुर्मुहुः .
तस्या नादेन घोरेण कृत्स्नमापूरितं नभः .. ३२..
अमायतातिमहता प्रतिशब्दो महानभूत् .
चुक्षुभुः सकला लोकाः समुद्राश्च चकम्पिरे .. ३३..
चचाल वसुधा चेलुः सकलाश्च महीधराः .
जयेति देवाश्च मुदा तामूचुः सिंहवाहिनीम् .. ३४..
तुष्टुवुर्मुनयश्चैनां भक्तिनम्रात्ममूर्तयः .
दृष्ट्वा समस्तं संक्षुब्धं त्रैलोक्यममरारयः .. ३५..
सन्नद्धाखिलसैन्यास्ते समुत्तस्थुरुदायुधाः .
आः किमेतदिति क्रोधादाभाष्य महिषासुरः .. ३६..
अभ्यधावत तं शब्दमशेषैरसुरैर्वृतः .
स ददर्श ततो देवीं व्याप्तलोकत्रयां त्विषा .. ३७..

पादाक्रान्त्या नतभुवं किरीटोल्लिखिताम्बराम्
क्षोभिताशेषपातालां धनुर्ज्यानिःस्वनेन ताम् .. ३८..
दिशो भुजसहस्रेण समन्ताद्व्याप्य संस्थिताम् .
ततः प्रववृते युद्धं तया देव्या सुरद्विषाम् .. ३९..
शस्त्रास्त्रैर्बहुधा मुक्तैरादीपितदिगन्तरम् .
महिषासुरसेनानीश्चिक्षुराख्यो महासुरः .. ४०..
युयुधे चामरश्चान्यैश्चतुरङ्गबलान्वितः .
रथानामयुतैः षड्भिरुदग्राख्यो महासुरः .. ४१..
अयुध्यतायुतानां च सहस्रेण महाहनुः .
पञ्चाशद्भिश्च नियुतैरसिलोमा महासुरः .. ४२..
अयुतानां शतैः षड्भिर्बाष्कलो युयुधे रणे .
गजवाजिसहस्रौघैरनेकैः परिवारितः .. ४३..
वृतो रथानां कोट्या च युद्धे तस्मिन्नयुध्यत .
बिडालाख्योऽयुतानां च पञ्चाशद्भिरथायुतैः .. ४४..
युयुधे संयुगे तत्र रथानां परिवारितः .
अन्ये च तत्रायुतशो रथनागहयैर्वृताः .. ४५..
युयुधुः संयुगे देव्या सह तत्र महासुराः .
कोटिकोटिसहस्रैस्तु रथानां दन्तिनां तथा .. ४६..
हयानां च वृतो युद्धे तत्राभून्महिषासुरः .
तोमरैर्भिन्दिपालैश्च शक्तिभिर्मुसलैस्तथा .. ४७..
युयुधुः संयुगे देव्या खड्गैः परशुपट्टिशैः .
केचिच्च चिक्षिपुः शक्तीः केचित् पाशांस्तथापरे .. ४८..
देवीं खड्गप्रहारैस्तु ते तां हन्तुं प्रचक्रमुः .
सापि देवी ततस्तानि शस्त्राण्यस्त्राणि चण्डिका .. ४९..
लीलयैव प्रचिच्छेद निजशस्त्रास्त्रवर्षिणी .
अनायस्तानना देवी स्तूयमाना सुरर्षिभिः .. ५०..
मुमोचासुरदेहेषु शस्त्राण्यस्त्राणि चेश्वरी .
सोऽपि क्रुद्धो धुतसटो देव्या वाहनकेसरी .. ५१..
चचारासुरसैन्येषु वनेष्विव हुताशनः .
निःश्वासान् मुमुचे यांश्च युध्यमाना रणेऽम्बिका .. ५२..
त एव सद्यस्सम्भूता गणाः शतसहस्रशः .
युयुधुस्ते परशुभिर्भिन्दिपालासिपट्टिशैः .. ५३..
नाशयन्तोऽसुरगणान् देवीशक्त्युपबृंहिताः .
अवादयन्त पटहान् गणाः शङ्खांस्तथापरे .. ५४..
मृदङ्गाश्च तथैवान्ये तस्मिन्युद्धमहोत्सवे .
ततो देवी त्रिशूलेन गदया शक्तिवृष्टिभिः .. ५५..
खड्गादिभिश्च शतशो निजघान महासुरान् .
पातयामास चैवान्यान् घण्टास्वनविमोहितान् .. ५६..
असुरान् भुवि पाशेन बद्ध्वा चान्यानकर्षयत् .
केचिद् द्विधाकृतास्तीक्ष्णैः खड्गपातैस्तथापरे .. ५७..
विपोथिता निपातेन गदया भुवि शेरते .
वेमुश्च केचिद्रुधिरं मुसलेन भृशं हताः .. ५८..
केचिन्निपतिता भूमौ भिन्नाः शूलेन वक्षसि .
निरन्तराः शरौघेण कृताः केचिद्रणाजिरे .. ५९..
शल्यानुकारिणः प्राणान्मुमुचुस्त्रिदशार्दनाः .
केषाञ्चिद्बाहवश्छिन्नाश्छिन्नग्रीवास्तथापरे .. ६०..
शिरांसि पेतुरन्येषामन्ये मध्ये विदारिताः .
विच्छिन्नजङ्घास्त्वपरे पेतुरुर्व्यां महासुराः .. ६१..
एकबाह्वक्षिचरणाः केचिद्देव्या द्विधाकृताः .
छिन्नेऽपि चान्ये शिरसि पतिताः पुनरुत्थिताः .. ६२..
कबन्धा युयुधुर्देव्या गृहीतपरमायुधाः .
ननृतुश्चापरे तत्र युद्धे तूर्यलयाश्रिताः .. ६३..
कबन्धाश्छिन्नशिरसः खड्गशक्त्यृष्टिपाणयः .
तिष्ठ तिष्ठेति भाषन्तो देवीमन्ये महासुराः ..६४..
पातितै रथनागाश्वैरसुरैश्च वसुन्धरा .
अगम्या साभवत्तत्र यत्राभूत् स महारणः .. ६५..
शोणितौघा महानद्यस्सद्यस्तत्र विसुस्रुवुः .
मध्ये चासुरसैन्यस्य वारणासुरवाजिनाम् .. ६६..
क्षणेन तन्महासैन्यमसुराणां तथाम्बिका .
निन्ये क्षयं यथा वह्निस्तृणदारुमहाचयम् .. ६७..
स च सिंहो महानादमुत्सृजन् धुतकेसरः .
शरीरेभ्योऽमरारीणामसूनिव विचिन्वति .. ६८..
देव्या गणैश्च तैस्तत्र कृतं युद्धं तथासुरैः .
यथैषां तुष्टुवुर्देवाः पुष्पवृष्टिमुचो दिवि .. ६९.. ..

इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये महिषासुरसैन्यवधो नाम द्वितीयोऽध्यायः .. ..

अथ तृतीयोऽध्यायः ..

ऋषिरुवाच .. १..
निहन्यमानं तत्सैन्यमवलोक्य महासुरः .
सेनानीश्चक्षुरः कोपाद्ययौ योद्धुमथाम्बिकाम् .. २..
स देवीं शरवर्षेण ववर्ष समरेऽसुरः .
यथा मेरुगिरेः श्रृङ्गं तोयवर्षेण तोयदः .. ३..
तस्य छित्वा ततो देवी लीलयैव शरोत्करान् .
जघान तुरगान्बाणैर्यन्तारं चैव वाजिनाम् .. ४..
चिछेद च धनुः सद्यो ध्वजं चातिसमुच्छृतम् .
विव्याध चैव गात्रेषु छिन्नधन्वानमाशुगैः .. ५..
स छिन्नधन्वा विरथो हताश्वो हतसारथिः .
अभ्यधावत तं देवीं खड्गचर्मधरोऽसुरः .. ६..
सिंहमाहत्य खड्गेन तीक्ष्णधारेण मूर्धनि .
आजघान भुजे सव्ये देवीमप्यतिवेगवान् .. ७..
तस्याः खड्गो भुजं प्राप्य पफाल नृपनन्दन .
ततो जग्राह शूलं स कोपादरुणलोचनः .. ८..
चिक्षेप च ततस्तत्तु भद्रकाल्यां महासुरः .
जाज्वल्यमानं तेजोभी रविबिम्बमिवाम्बरात् .. ९..
दृष्ट्वा तदापतच्छूलं देवी शूलममुञ्चत .
तच्छूलं शतधा तेन नीतं स च महासुरः .. १०..
हते तस्मिन्महावीर्ये महिषस्य चमूपतौ .
आजगाम गजारूढश्चामरस्त्रिदशार्दनः .. ११..
सोऽपि शक्तिं मुमोचाथ देव्यास्तामम्बिका द्रुतम् .
हुङ्काराभिहतां भूमौ पातयामास निष्प्रभाम् .. १२..
भग्नां शक्तिं निपतितां दृष्ट्वा क्रोधसमन्वितः .
चिक्षेप चामरः शूलं बाणैस्तदपि साच्छिनत् .. १३..
ततः सिंहः समुत्पत्य गजकुम्भान्तरस्थितः .
बाहुयुद्धेन युयुधे तेनोच्चैस्त्रिदशारिणा .. १४..
युध्यमानौ ततस्तौ तु तस्मान्नागान्महीं गतौ .
युयुधातेऽतिसंरब्धौ प्रहरैरतिदारुणैः .. १५..
ततो वेगात् खमुत्पत्य निपत्य च मृगारिणा .
करप्रहारेण शिरश्चामरस्य पृथक् कृतम् .. १६..
उदग्रश्च रणे देव्या शिलावृक्षादिभिर्हतः .
दन्तमुष्टितलैश्चैव करालश्च निपातितः .. १७..
देवी क्रुद्धा गदापातैश्चूर्णयामास चोद्धतम् .
बाष्कलं भिन्दिपालेन बाणैस्ताम्रं तथान्धकम् .. १८..
उग्रास्यमुग्रवीर्यं च तथैव च महाहनुम् .
त्रिनेत्रा च त्रिशूलेन जघान परमेश्वरी .. १९..
बिडालस्यासिना कायात् पातयामास वै शिरः .
दुर्धरं दुर्मुखं चोभौ शरैर्निन्ये यमक्षयम् .. २०..
एवं संक्षीयमाणे तु स्वसैन्ये महिषासुरः .
माहिषेण स्वरूपेण त्रासयामास तान् गणान् .. २१..
कांश्चित्तुण्डाप्रहारेण खुरक्षेपैस्तथापरान् .
लाङ्गूलताडितांश्चान्यान् श्रृङ्गाभ्यां च विदारितान् .. २२..
वेगेन कांश्चिदपरान्नादेन भ्रमणेन च .
निःश्वासपवनेनान्यान्पातयामास भूतले .. २३..
निपात्य प्रमथानीकमभ्यधावत सोऽसुरः .
सिंहं हन्तुं महादेव्याः कोपं चक्रे ततोऽम्बिका .. २४..
सोऽपि कोपान्महावीर्यः खुरक्षुण्णमहीतलः .
श्रृङ्गाभ्यां पर्वतानुच्चांश्चिक्षेप च ननाद च .. २५..
वेगभ्रमणविक्षुण्णा मही तस्य विशीर्यत .
लाङ्गूलेनाहतश्चाब्धिः प्लावयामास सर्वतः .. २६..
धुतश्रृङ्गविभिन्नाश्च खण्डं खण्डं ययुर्घनाः .
श्वासानिलास्ताः शतशो निपेतुर्नभसोऽचलाः .. २७..

इति क्रोधसमाध्मातमापतन्तं महासुरम् .
दृष्ट्वा सा चण्डिका कोपं तद्वधाय तदाकरोत् .. २८..
सा क्षिप्त्वा तस्य वै पाशं तं बबन्ध महासुरम् .
तत्याज माहिषं रूपं सोऽपि बद्धो महामृधे .. २९..
ततः सिंहोऽभवत्सद्यो यावत्तस्याम्बिका शिरः .
छिनत्ति तावत् पुरुषः खड्गपाणिरद्दश्यत .. ३०..
तत एवाशु पुरुषं देवी चिच्छेद सायकैः .
तं खड्गचर्मणा सार्धं ततः सोऽभून्महागजः .. ३१..
करेण च महासिंहं तं चकर्ष जगर्ज च .
कर्षतस्तु करं देवी खड्गेन निरकृन्तत .. ३२..
ततो महासुरो भूयो माहिषं वपुरास्थितः .
तथैव क्षोभयामास त्रैलोक्यं सचराचरम् .. ३३..
ततः क्रुद्धा जगन्माता चण्डिका पानमुत्तमम् .
पपौ पुनः पुनश्चैव जहासारुणलोचना .. ३४..
ननर्द चासुरः सोऽपि बलवीर्यमदोद्धतः .
विषाणाभ्यां च चिक्षेप चण्डिकां प्रति भूधरान् .. ३५..
सा च तान्प्रहितांस्तेन चूर्णयन्ती शरोत्करैः .
उवाच तं मदोद्धूतमुखरागाकुलाक्षरम् .. ३६..

देव्युवाच .. ३७..
गर्ज गर्ज क्षणं मूढ मधु यावत्पिबाम्यहम् .
मया त्वयि हतेऽत्रैव गर्जिष्यन्त्याशु देवताः .. ३८..

ऋषिरुवाच .. ३९..
एवमुक्त्वा समुत्पत्य सारूढा तं महासुरम् .
पादेनाक्रम्य कण्ठे च शूलेनैनमताडयत्.. ४०..
ततः सोऽपि पदाक्रान्तस्तया निजमुखात्ततः .
अर्धनिष्क्रान्त एवासीद्देव्या वीर्येण संवृतः .. ४१..
अर्धनिष्क्रान्त एवासौ युध्यमानो महासुरः .
तया महासिना देव्या शिरश्छित्त्वा निपातितः .. ४२..
ततो हाहाकृतं सर्वं दैत्यसैन्यं ननाश तत् .
प्रहर्षं च परं जग्मुः सकला देवतागणाः .. ४३..
तुष्टुवुस्तां सुरा देवीं सहदिव्यैर्महर्षिभिः .
जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः .. ४४.. ..
इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये महिषासुरवधो नाम तृतीयोऽध्यायः .. ..

अथ चतुर्थोऽध्यायः ..

ऋषिरुवाच .. १..
शक्रादयः सुरगणा निहतेऽतिवीर्ये तस्मिन्दुरात्मनि सुरारिबले च देव्या .
तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः .. २..
देव्या यया ततमिदं जगदात्मशक्त्या निःशेषदेवगणशक्त्तिसमूहमूत्यार् .
तामम्बिकामखिलदेवमहर्षिपूज्यां भक्त्या नताः स्म विदधातु शुभानि सा नः .. ३..
यस्याः प्रभावमतुलं भगवाननन्तो ब्रह्मा हरश्च न हि वक्तुमलं बलं च .
सा चण्डिकाखिलजगत्परिपालनाय नाशाय चाशुभभयस्य मतिं करोतु .. ४..
या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः पापात्मनां कृतधियां हृदयेषु बुद्धिः .
श्रद्धा सतां कुलजनप्रभवस्य लज्जा तां त्वां नताः स्म परिपालय देवि विश्वम् .. ५..
किं वर्णयाम तव रूपमचिन्त्यमेतत् किञ्चातिवीर्यमसुरक्षयकारि भूरि .
किं चाहवेषु चरितानि तवाति यानि सर्वेषु देव्यसुरदेवगणादिकेषु .. ६..
हेतुः समस्तजगतां त्रिगुणापि दोषै- र्न ज्ञायसे हरिहरादिभिरप्यपारा .
सर्वाश्रयाखिलमिदं जगदंशभूत- मव्याकृता हि परमा प्रकृतिस्त्वमाद्या .. ७..
यस्याः समस्तसुरता समुदीरणेन तृप्तिं प्रयाति सकलेषु मखेषु देवि .
स्वाहासि वै पितृगणस्य च तृप्तिहेतु- रुच्चार्यसे त्वमत एव जनैः स्वधा च .. ८..
या मुक्त्तिहेतुरविचिन्त्यमहाव्रता त्वं अभ्यस्यसे सुनियतेन्द्रियतत्त्वसारैः .
मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषै- र्विद्यासि सा भगवती परमा हि देवि .. ९..
शब्दात्मिका सुविमलग्यर्जुषां निधान- मुद्गीथरम्यपदपाठवतां च साम्नाम् .
देवी त्रयी भगवती भवभावनाय वातार् च सर्वजगतां परमातिर्हन्त्री .. १०..
मेधासि देवि विदिताखिलशास्त्रसारा दुर्गासि दुर्गभवसागरनौरसङ्गा .
श्रीः कैटभारिहृदयैककृताधिवासा गौरी त्वमेव शशिमौलिकृतप्रतिष्ठा .. ११..
ईषत्सहासममलं परिपूर्णचन्द्र- बिम्बानुकारि कनकोत्तमकान्तिकान्तम् .
अत्यद्भुतं प्रहृतमात्तरुषा तथापि वक्त्रं विलोक्य सहसा महिषासुरेण .. १२..
दृष्ट्वा तु देवि कुपितं भ्रुकुटीकराल- मुद्यच्छशाङ्कसदृशच्छवि यन्न सद्यः .
प्राणान् मुमोच महिषस्तदतीव चित्रं कैर्जीव्यते हि कुपितान्तकदर्शनेन .. १३..
देवि प्रसीद परमा भवती भवाय सद्यो विनाशयसि कोपवती कुलानि .
विज्ञातमेतदधुनैव यदस्तमेत- न्नीतं बलं सुविपुलं महिषासुरस्य .. १४..
ते सम्मता जनपदेषु धनानि तेषां तेषां यशांसि न च सीदति धर्मवर्गः .
धन्यास्त एव निभृतात्मजभृत्यदारा येषां सदाभ्युदयदा भवती प्रसन्ना .. १५..
धम्यार्णि देवि सकलानि सदैव कर्मा- ण्यत्यादृतः प्रतिदिनं सुकृती करोति .
स्वर्गं प्रयाति च ततो भवती प्रसादा- ल्लोकत्रयेऽपि फलदा ननु देवि तेन .. १६..
दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि .
दारिद्र्यदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदाद्रर्चित्ता .. १७..
एभिर्हतैर्जगदुपैति सुखं तथैते कुर्वन्तु नाम नरकाय चिराय पापम् .
संग्राममृत्युमधिगम्य दिवं प्रयान्तु मत्वेति नूनमहितान्विनिहंसि देवि .. १८..
दृष्ट्वैव किं न भवती प्रकरोति भस्म सर्वासुरानरिषु यत्प्रहिणोषि शस्त्रम् .
लोकान्प्रयान्तु रिपवोऽपि हि शस्त्रपूता इत्थं मतिर्भवति तेष्वपि तेऽतिसाध्वी .. १९..
खड्गप्रभानिकरविस्फुरणैस्तथोग्रैः शूलाग्रकान्तिनिवहेन दृशोऽसुराणाम् .
यन्नागता विलयमंशुमदिन्दुखण्ड- योग्याननं तव विलोकयतां तदेतत् .. २०..
दुर्वृत्तवृत्तशमनं तव देवि शीलं रूपं तथैतदविचिन्त्यमतुल्यमन्यैः .
वीर्यं च हन्त्रु हृतदेवपराक्रमाणां वैरिष्वपि प्रकटितैव दया त्वयेत्थम् .. २१..
केनोपमा भवतु तेऽस्य पराक्रमस्य रूपं च शत्रुभयकार्यतिहारि कुत्र .
चित्ते कृपा समरनिष्ठुरता च दृष्टा त्वय्येव देवि वरदे भुवनत्रयेऽपि .. २२..
त्रैलोक्यमेतदखिलं रिपुनाशनेन त्रातं त्वया समरमूर्धनि तेऽपि हत्वा .
नीता दिवं रिपुगणा भयमप्यपास्तम् अस्माकमुन्मदसुरारिभवं नमस्ते .. २३..
शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके .
घण्टास्वनेन नः पाहि चापज्यानिस्स्वनेन च .. २४..
प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे .
भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि .. २५..
सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते .
यानि चात्यन्तघोराणि तै रक्षास्मांस्तथा भुवम् .. २६..
खड्गशूलगदादीनि यानि चास्त्रानि तेऽम्बिके .
करपल्लवसङ्गीनि तैरस्मान्रक्ष सर्वतः .. २७..
ऋषिरुवाच .. २८..
एवं स्तुता सुरैर्दिव्यैः कुसुमैर्नन्दनोद्भवैः .
अर्चिता जगतां धात्री तथा गन्धानुलेपनैः .. २९..
भक्त्या समस्तैस्त्रिदशैर्दिव्यैर्धूपैः सुधूपिता .
प्राह प्रसादसुमुखी समस्तान् प्रणतान् सुरान् .. ३०..

देव्युवाच .. ३१..
व्रियतां त्रिदशाः सर्वे यदस्मत्तोऽभिवाञ्छितम् .. ३२..
ददाम्यहमतिप्रीत्या स्तवैरेभिः सुपूजिता . देवा उचुः .. ३३..
भगवत्या कृतं सर्वं न किञ्चिदवशिष्यते .
यदयं निहतः शत्रुरस्माकं महिषासुरः .. ३४..
यदि चापि वरो देयस्त्वयाऽस्माकं महेश्वरि .
संस्मृता संस्मृता त्वं नो हिंसेथाः परमापदः .. ३५..
यश्च मत्यर्ः स्तवैरेभिस्त्वां स्तोष्यत्यमलानने .
तस्य वित्तद्धिर्विभवैर्धनदारादिसम्पदाम् .. ३६..
वृद्धयेऽस्मत्प्रसन्ना त्वं भवेथाः सर्वदाम्बिके .. ३७..
ऋषिरुवाच .. ३८..
इति प्रसादिता देवैर्जगतोऽर्थे तथात्मनः .
तथेत्युक्त्वा भद्रकाली बभूवान्तर्हिता नृप .. ३९..
इत्येतत्कथितं भूप सम्भूता सा यथा पुरा .
देवी देवशरीरेभ्यो जगत्त्रयहितैषिणी .. ४०..
पुनश्च गौरीदेहा सा समुद्भूता यथाभवत् .
वधाय दुष्टदैत्यानां तथा शुम्भनिशुम्भयोः .. ४१..
रक्षणाय च लोकानां देवानामुपकारिणी .
तच्छृणुष्व मयाख्यातं यथावत्कथयामि ते .. ४२.. ..

इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये शक्रादिस्तुतिर्नाम चतुर्थोऽध्यायः .. ..

हेर्नुहोस्[सम्पादन गर्नुहोस्]

उत्तम चरित