श्रीमद्भगवद्गीता तृतीय अध्याय

नेपाली विकिपुस्तकबाट, स्वतन्त्र पुस्तकालय

अध्याय ३[सम्पादन गर्नुहोस्]

अर्जुन उवाच[सम्पादन गर्नुहोस्]


ज्यायसी चेत्कमर्णस्ते मता बुद्धिर्जनार्दन ।
तत्किं कर्मणि घोरे मां नियोजयसि केशव ।। १।।
व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे ।
तदेकं वद निश्चित्य येन श्रेयोद्रहमाप्नुयाम्।।२।।


श्रीभगवानुवाच[सम्पादन गर्नुहोस्]


लोकेद्रस्मिन्द्विविधा निष्ठा पुरा प्रोक्त मानघ ।
ज्ञानयोगेन साङ्ख्येन कर्मयोगेन योगिनाम्।।३।।
नकर्मणामनरम्भान्नैष्कम्र्यं पुरुषोद्रश्नुते ।।४।।
न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् ।
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणै ।।५।।
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
इन्द्रियार्थान्विमूढाात्मा मिथ्याचारः स उच्यते ।।६।।
यस्त्विन्द्रियाणि मनसा नियम्यारभतेद्रर्जुन ।
कर्मेन्द्रियैः कर्मयोगमसक्त ः स विशिष्यते ।।७।।
नियतं कुरु कर्म त्वं ज्यायो ह्यकर्मणः ।
शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ।।८।।
यज्ञार्थातत्कर्मणोद्रन्यत्र लोकोद्रयं कर्मबन्धन ः ।
तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ।।९।।
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापति ।
अनेन प्रसविष्यध्वमेष वोद्रस्त्विष्टकामधुक् ।।१०।।
देवान्भावयतानेन ते देवा भावयन्तु वः ।
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ।।११।।
इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः ।
तैर्दत्तानप्रदायैभ्यो यो भुङ्ते स्तेन एव सः ।।१२।।
यत्रशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषै ः ।
भुञ्जते ते त्वघं पापा य ेपचन्त्यात्मकारणात् ।।१३।।
अन्नाद्भवन्ति भूतानि पर्जन्याद्न्नसंभवः ।
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः।।१४।।
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माषरसमुद्भवम् ।
तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ।।१५।।
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ।।१६।।
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।
आत्मन्यैव च सन्तुष्स्तस्य कार्यं न विद्यते ।।१७।।
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः।।१८।।
तस्मादसक्तः सततं कार्यं कर्म समाचर ।
असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ।।१९।।
कर्मणैव हि संसिद्धिमास्थिता जकादय ः ।
लोकसङ्ग्रहमेवापि सम्पश्यकर्तुमर्हसि ।।२०।।
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ।।२१।।
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ।
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ।।२२।।
यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः ।
मम वत्र्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ।।२३।।
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् ।
सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः।।२४।।
सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।
कुर्याद्विद्वांसक्तश्चिकिर्षुर्लोकसङ्ग्रहम् ।।२५।।
न बुद्धिभेदं जनयेदज्ञानां कर्मसंङ्गिनाम् ।
जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन्।।२६।।
प्रकृतmे क्रियमाणानि गुणैः कर्माणि सर्वशः ।
अहङ्कारविमूढाात्मा कर्ताहमिति मन्यते ।।२७।।
तत्त्वत्तिु महाबाहो गुणकर्मविभागयो ः ।
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ।। २८।।
प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुण कर्मषु ।
तानकृत्स्नविदो म्न्दान्कृत्स्नविन्न विचलयेत् ।।२९।।
मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा ।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ।।३०।।
ये मे मतमिदं त्यिमनुतिष्ठन्ति मानवाः ।
श्रद्धावन्तोद्रनुसूयन्तो मुच्यन्ते ते द्रपि कर्मभिः ।।३१।।
ये त्वेदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ।।३२।।
सदृशं चेष्टते स्वस्याः प्रकृतेज्र्ञानवानपि ।
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ।।३३।।
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ।।३४।।
श्रेयान्सवधर्मो विगुणः परधर्मात्स्वनुसष्ठतात् ।
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ।।३५।।

अर्जुन उवाच[सम्पादन गर्नुहोस्]


अथ केन प्रयुक्तो द्रयं पापं चरति पुरुषः ।
अनिच्छन्नपि वाष्र्णेय बलादिव नियाजितः ।।३६।।

श्रीभगवानुवाच[सम्पादन गर्नुहोस्]


काम एष क्रोध एष रजोगुणसद्भवः ।
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ।।३७।।
धूमेनाव्रियते वह्निर्यथादर्शो मलेन च ।
यथोल्बेनावृत्तो गर्भस्तथा तेनेदमावृतम् ।। ३८।।
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।ह ह्येनं
कामरुपेण कौन्तेय दुष्पूरेढानलेन च ।।३९।।
इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते ।
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ।।४०।।
तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ ।
पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ।।४१।।
इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ।
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु स ः ।।४२।।
एवं बुद्धे परं बुद्ध्वा संस्तभ्यात्मानमात्मना ।
जहि शत्रुं महाबाहो कामरुपं दुरासदम्।।४३।।

ॐ तत्सदिति श्रीमद्भगवद्गतिासूपनिषत्सु ब्रहमविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मयोगो नाम तृतीयो अध्यायः ।।[सम्पादन गर्नुहोस्]