लघुसिद्धान्तकौमुदी

नेपाली विकिपुस्तकबाट, स्वतन्त्र पुस्तकालय

संकेत :

लसक = लघुसिद्धान्तकौमुदी

पा = पाणिनीय अष्टाध्यायी



लघुसिद्धान्तकौमुदी

अथ संज्ञाप्रकरणम्

हलन्त्यम्॥ (लसक_१ = पा_१,३.३)
उपदेशे ऽन्त्यं हलित्स्यात्। उपदेश आद्योच्चारणम्। सूत्रेष्वदृष्टं पदं सूत्रान्तरादनुवर्तनीयं सर्वत्र॥

अदर्शनं लोपः॥ (लसक_२ = पा_१,१.६०)
प्रसक्तस्यादर्शनं लोपसंज्ञं स्यात्।

तस्य लोपः॥ (लसक_३ = पा_१,३.९)
तस्येतो लोपः स्यात्। णादयो ऽणाद्यर्थाः।

आदिरन्त्येन सहेता॥ (लसक_४ = पा_१,१.७१)
अन्त्येनेता सहति आदिर्मध्यगानां स्वस्य च संज्ञा स्यात् यथाणिति अ इ उ वर्णानां संज्ञा। एवमच् हल् अलित्यादयः॥

ऊकालो ऽज्झ्रस्वदीर्घप्लुतः॥ (लसक_५ = पा_१,२.२७)
उश्च ऊश्च ऊ३श्च वः॑ वां कालो यस्य सो ऽच् क्रमाद् ह्रस्वदीर्घप्लुतसंज्ञः स्यात्। स प्रत्येकमुदात्तादि भेदेन त्रिधा।

उच्चैरुदात्तः॥ (लसक_६ = पा_१,२.२९)

नीचैरनुदात्तः॥ (लसक_७ = पा_१,२.३०)

समाहारः स्वरतिः॥ (लसक_८ = पा_१,२.३१)
स नवविधो ऽपि प्रत्येकमनुनासिकत्वाननुनासिकत्वाभ्यां द्विधा॥

मुखनासिकावचनो ऽनुनासिकः॥ (लसक_९ = पा_१,२.८)
मुखसहतिनासिकयोच्चार्यमाणो वर्णो ऽनुनासिकसंज्ञः स्यात्। तदित्थम् - अ इ उ ऋ एषां वर्णानां प्रत्येकमष्टादश भेदाः। ऌवर्णस्य द्वादश, तस्य दीर्घाभावात्। एचामपि द्वादश, तेषां ह्रस्वाभावात्॥

तुल्यास्यप्रयत्नं सवर्णम्॥ (लसक_१० = पा_१,१.८)
ताल्वादिस्थानमाभ्यन्तरप्रयत्नश्चेत्येतद्द्वयं यस्य येन तुल्यं तन्मिथः सवर्णसंज्ञं स्यात्। (ऋऌवर्णयोर्मिथः सावर्ण्यं वाच्यम्)। अकुहविसर्जनीयानां कण्ठः। इचुयशानां तालु। ऋटुरषाणां मूर्धा। ऌतुलसानां दन्ताः। उपूपध्मानीयानामोष्ठौ। ञमङणनानां नासिका च। एदैतोः कण्ठ तालु। ओदौतोः कण्ठोष्टम्। वकारस्य दन्तोष्ठम्। जिह्वामूलीयस्य जिह्वामूलम्। नासिकानुस्वारस्य। यत्नो द्विधा - आभ्यन्तरो बाह्यश्चआद्यः पञ्चधा - स्पृष्टेषत्स्पृष्टेषद्विवृतविवृतसंवृत भेदात्। तत्र स्पृष्टं प्रयतनं स्पर्शानाम्। ईषत्स्पृष्टमन्तःस्थानाम्। ईषद्विवृतमूष्मणाम्। विवृतं स्वराणाम्। ह्रस्वस्यावर्णस्य प्रयोगे संवृतम्। प्रक्रियादशायां तु विवृतमेव। बाह्यप्रयत्नस्त्वेकादशधा - विवारः संवारः श्वासो नादो घोषो ऽघोषो ऽल्पप्राणोमहाप्राण उदात्तो ऽनुदात्तः स्वरतिश्चेति। खरो विवाराः श्वासा अघोषाश्च। हशः संवारा नादा घोषाश्च। वर्गाणां प्रथमतृतीयपञ्चमा यणश्चाल्पप्राणाः। वर्गाणां द्वितीयचतुर्थौ शलश्च महाप्राणाः। कादयो मावसानाः स्पर्शाः। यणो ऽन्तःस्थाः। शल ऊष्माणः। अचः स्वराः। -क-ख इति कखाभ्यां प्रगर्धविसर्गसदृशो जिह्वामूलीयः। -प-फ इति पफाभ्यां प्रागर्धविसर्गसदृश उपध्मानीयः। अं अः इत्यचः परावनुस्वारविसर्गौ॥

अणुदित्सवर्णस्य चाप्रत्ययः॥ (लसक_११ = पा_१,१.६९)
प्रतीयते विधीयत इति प्रत्ययः। अविधीयमानो ऽणुदिच्च सवर्णस्य संज्ञा स्यात्। अत्रैवाण् परेण णकारेण। कु चु टु तु पु एते उदितः। तदेवम् - अ इत्यष्टादशानां संज्ञा। तथेकारोकारौ। ऋकारस्त्रिंशतः। एवं ऌकारो ऽपि। एचो द्वादशानाम्। अनुनासिकाननुनासिकभेदेन यवला द्विधा॑ तेनाननुनासिकास्ते द्वयोर्द्वयोस्संज्ञा।

परः संनिकर्षः संहता॥ (लसक_१२ = पा_१,१.१०९)
विर्णानामतिशयितः संनिधिः संहतासिंज्ञः स्यात्॥

हलो ऽनन्तराः संयोगः॥ (लसक_१३ = पा_१,१.७)
अज्भिरव्यवहता हलिः संयोगसंज्ञाः स्युः॥

सुप्तिङन्तं पदम्॥ (लसक_१४ = पा_१,४.१४)
सुबन्तं तिङन्तं च पदसंज्ञं स्यात्॥

इति संज्ञाप्रकरणम्

अथाच्सन्धिः

इको यणचि॥ (लसक_१५ = पा_६,१.७७)
इकः स्थाने यण् स्यादचि संहितायां विषये। सुधी उपास्य इति स्थिते॥

तस्मिन्निति निर्दिष्टे पूर्वस्य॥ (लसक_१६ = पा_१,१.६६)
सप्तमीनिर्देशेन विधीयमानं कार्यं वर्णान्तरेणाव्यवहतिस्य पूर्वस्य बोध्यम्॥

स्थाने ऽन्तरतमः॥ (लसक_१७ = पा_१,१.५०)
प्रसङ्गे सति सदृशतम आदेशः स्यात्। सुध्य् उपास्य इति जाते॥

अनचि च॥ (लसक_१८ = पा_८,४.४७)
अचः परस्य यरो द्वे वा स्तो न त्वचि। इति धकारस्य द्वित्वेन सुध्ध्य् उपास्य इति जाते॥

झलां जश् झशि॥ (लसक_१९ = पा_८,४.५३)
स्पष्टम्। इति पूर्वधकारस्य दकारः॥

संयोगान्तस्य लोपः॥ (लसक_२० = पा_८,२.२३)
संयोगान्तं यत्पदं तदन्तस्य लोपः स्यात्॥

अलो ऽन्त्यस्य॥ (लसक_२१ = पा_१,१.५२)
षष्ठीनिर्दिष्टाऽन्त्यस्याल आदेशः स्यात्। इति यलोपे प्राप्ते - (यणः प्रतिषेधो वाच्यः)। सुद्ध्युपास्यः। मद्धरिः। धात्रशः। लाकृतिः॥

एचो ऽयवायावः॥ (लसक_२२ = पा_६,१.७८)

एचः क्रमादय् अव् आय् आव् एते स्युरचि॥

यथासंख्यमनुदेशः समानाम्॥ (लसक_२३ = पा_१,३.१०)
समसंबन्धी विधिर्यथासंख्यं स्यात्। हरये। विष्णवे। नायकः। पावकः॥

वान्तो यि प्रत्यये॥ (लसक_२४ = पा_६,१.७९)
यकारादौ प्रत्यये परे ओदौतोरव् आव् एतौ स्तः। गव्यम्। नाव्यम्। (अध्वपरमाणे चि)। गव्यूतिः॥

अदेङ् गुणः॥ (लसक_२५ = पा_१,१.२)
अत् एङ् च गुणसंज्ञः स्यात्॥

तपरस्तत्कालस्य॥ (लसक_२६ = पा_१,१.७०)
तः परो यस्मात्स च तात्परश्चोच्चार्यमाणसमकालस्यैव संज्ञा स्यात्॥

आद्गुणः॥ (लसक_२७ = पा_६,१.८७)
अवर्णादचि परे पूर्वपरयोरेको गुण आदेशः स्यात्। उपेन्द्रः। गङ्गोदकम्॥

उपदेशे ऽजनुनासिक इत्॥ (लसक_२८ = पा_१,३.२)
उपदेशे ऽनुनासिको ऽजित्संज्ञः स्यात्। प्रतिज्ञानुनासिक्याः पाणिनीयाः। लण्सूत्रस्थावर्णेन सहोच्चार्यमाणो रेफो रलयोः संज्ञा॥

उरण् रपरः॥ (लसक_२९ = पा_१,१.५१)
ऋ इति त्रिंशतः संज्ञेत्युक्तम्। तत्स्थाने यो ऽण् स रपरः सन्नेव प्रवर्तते। कृष्णर्द्धिः। तवल्कारः॥

लोपः शाकल्यस्य॥ (लसक_३० = पा_८,३.१९)
अवर्णपूर्वयोः पदान्तयोर्यवयोर्लोपो वाशि परे॥

पूर्वत्रासिद्धम्॥ (लसक_३१ = पा_८,२.१)
सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धा, त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रमसिद्धम्। हर इह, हरयिह। विष्ण इह, विष्णविह॥

वृद्धिरादैच्॥ (लसक_३२ = पा_१,१.१)
आदैच्च वृद्धिसंज्ञः स्यात्॥

वृद्धिरेचि॥ (लसक_३३ = पा_६,१.८८)
आदेचि परे वृद्धिरेकादेशः स्यात्। गुणापवादः। कृष्णैकत्वम्। गङ्गौघः। देवैश्वर्यम्। कृष्णौत्कण्ठ्यम्॥

एत्येधत्यूठ्सु॥ (लसक_३४ = पा_६,१.८९)
अवर्णादेजाद्योरेत्येधत्योरूठि च परे वृद्धिरेकादेशः स्यात्। उपैति। उपैधते। प्रष्ठौहः। एजाद्योः किम् ? उपेतः। मा भवान्प्रेदिधत्। (अक्षादूहन्यामुपिसंख्यानम्)। अक्षौहणी सेना। (प्रादूहोढोढ्येषैष्येषु)। प्रौहः। प्रौढः। प्रौढिः। प्रैषः। प्रैष्यः। (ऋते च तृतीयासमासे)। सुखेन ऋतः सुखार्तः। तृतीयेति किम् ? परमर्तः। (प्रवत्सतरकम्बलवसनार्णदशानामृणे)। प्रार्णम्, वत्सतर्राणम्, इत्यादि॥

उपसर्गाः क्रियायोगे॥ (लसक_३५ = पा_१,४.५९)
प्रादयः क्रियायोगे उपसर्गसंज्ञाः स्युः। प्र परा अप सम् अनु अव निस् निर दुस् दुर वि आङ् नि अधि अपि अति सु उत् अभि प्रति पर उपि - एते प्रादयः॥

भूवादयो धातवः॥ (लसक_३६ = पा_१,३.१)
क्रियावाचिनो भ्वादयो धातुसंज्ञाः स्युः॥

उपसर्गादृति धातौ॥ (लसक_३७ = पा_६,१.९१)
अवर्णान्तादुपसर्गाद्दकारादौ धातौ परे वृद्धिरेकादेशः स्यात्। प्रार्च्छति॥

एङि पररूपम्॥ (लसक_३८ = पा_६,१.९४)
आदुपसर्गादेङादौ धातौ पररूपमेकादेशः स्यात्। प्रेजते। उपोषति॥

अचो ऽन्त्यादि टि॥ (लसक_३९ = पा_१,१.६४)
अचां मध्ये यो ऽन्त्यः स आदिर्यस्य तट् टिसंज्ञं स्यात्। (शकन्ध्वादिषु पररूपं वाच्यम्)। तच्च टेः। शकन्धुः। कर्कन्धुः मनीषा। आकृतिगणो ऽयम्। मार्त्तण्डः॥

ओमाङोश्च॥ (लसक_४० = पा_६,१.९५)
ओमि आङि चात्परे पररूपमेकादेशः स्यात्। शिवायोंं नमः। शिव एहि॥

अन्तादिवच्च॥ (लसक_४१ = पा_६,१.८५)
यो ऽयमेकादेशः स पूर्वस्यान्तवत्परस्यादिवत्। शिवेहि॥

अकः सवर्णे दीर्घः॥ (लसक_४२ = पा_६,१.१०१)
अकः सवर्णे ऽचि परे पूर्वपरयोर्दीर्घ एकादेशः स्यात्। दैत्यारः। श्रीशिः। विष्णूदयः। होतॄकारः॥

एङः पदान्तादति॥ (लसक_४३ = पा_६,१.१०९)
पदान्तादेङोऽति परे पूर्वरूपमेकादेशः स्यात्। हरेऽव। विष्णो ऽव॥

सर्वत्र विभाषाः गोः॥ (लसक_४४ = पा_६,१.१२२)
लोके वेदे चैङन्तस्य गोरति वा प्रकृतिभावः पदान्ते। गोअग्रम्, गो ऽग्रम्। एङन्तस्य किम् ? चित्रग्वग्रम्। पदान्ते किम्? गोः॥

अनेकाल् शित्सर्वस्य॥ (लसक_४५ = पा_१,१.५५)
इति प्राप्ते॥

ङिच्च॥ (लसक_४६ = पा_१,१.५३)
ङिदनेकालप्यन्त्यस्ययैव स्यात्॥

अवङ् स्फोटायनस्य॥ (लसक_४७ = पा_६,१.१३३)
पदान्ते एङन्तस्य गोरवङ् वाचि। गवाग्रम्, गो ऽग्रम्। पदान्ते किम् ? गवि॥

इन्द्रे च॥ (लसक_४८ = पा_६,१.१२४)
गोरवङ् स्यादिन्द्रे। गवेन्द्रः॥

दूराद्धूते च॥ (लसक_४९ = पा_८,२.८४)
दूरात्सम्बोधने वाक्यस्य टेः प्लुतो वा॥

प्लुतप्रगृह्या अचि नित्यम्॥ (लसक_५० = पा_६,१.१२५)
एते ऽचि प्रकृत्या स्युः। आगच्छ कृष्ण ३ अत्र गौश्चरति॥

ईदूदेद् द्विवचनं प्रगृह्यम्॥ (लसक_५१ = पा_१,१.११)
ईदूदेदन्तं द्विवचनं प्रगृह्यं स्यात्। हरी एतौ। विष्णू इमौ। गङ्गे अमू॥

अदसो मात्॥ (लसक_५२ = पा_१,१.१२)
अस्मात्परावीदूतौ प्रगृह्यौ स्तः। अमी ईशाः। रामकृष्णावमू आसाते। मात्किम् ? अमुके ऽत्र॥

चादयो ऽसत्वे॥ (लसक_५३ = पा_१,४.५७)
अद्रव्यार्थाश्चादयो निपाताः स्युः॥

प्रादयः॥ (लसक_५४ = पा_१,४.५८)
एते ऽपि तथा॥

निपात एकाजनाङ्॥ (लसक_५५ = पा_१,१.१४)
एको ऽज् निपात आङ्वर्जः प्रगृह्यः स्यात्। इ इन्द्रः। उ उमेशः। ऽवाक्यस्मरणयोरङित्॑ आ एवं नु मन्यसे। आ एवं किल तत्। अन्यत्र ङित् ॑ आ ईषदुष्णम् ओष्णम्॥

ओत्॥ (लसक_५६ = पा_१,१.१५)
ओदन्तो निपातः प्रगृह्यः स्यात्। अहो ईशाः॥

सम्बुद्धौ शाकल्यस्येतावनार्षे॥ (लसक_५७ = पा_१,१.१६)
सम्बुद्धिनिमित्तक ओकारो वा प्रगृह्यो ऽवैदिके इतौ परे। विष्णो इति, विष्ण इति, विष्णविति॥

मय उञो वो वा॥ (लसक_५८ = पा_८,३.३३)
मयः परस्य उञो वो वाचि। किम्वुक्तम्, किमु उक्तम्॥

इको ऽसवर्णे शाकल्यस्य ह्रस्वश्च॥ (लसक_५९ = पा_६,१.१२७)
पदान्ता इको ह्रस्वा वा स्युरसवर्णे ऽचि। ह्रस्वविधिसामर्थ्यान्न स्वरसन्धिः। चक्रि अत्र, चक्रय्त्र। पदान्ता इति किम् ? गौर्यौ -.

अचो रहाभ्यां द्वे॥ (लसक_६० = पा_८,४.४६)
अचः पराभ्यां रेफहकाराभ्यां परस्य यरो द्वे वा स्तः। गौर्य्यौ। (न समासे)। वाप्यश्वः॥

ऋत्यकः॥ (लसक_६१ = पा_६,१.१२८)
ऋति परे पदान्ता अकः प्राग्वद्वा। ब्रह्म ऋषिः, ब्रह्मर्षिः। पदान्ताः किम् ? आर्छत्॥

इत्यच्सन्धिः

अथ हल् सन्धिः

स्तोः श्चुना श्चुः॥ (लसक_६२ = पा_८,४.४०)
सकारतवर्गयोः शकारचवर्गाभ्यां योगे शकारचवर्गौ स्तः। रामश्शेते। रामश्चिनोति। सच्चित्। शार्ङ्गिञ्जय॥

शात्॥ (लसक_६३ = पा_८,४.४४)
शात्परस्य तवर्गस्य चुत्वं न स्यात्। विश्नः। प्रश्नः॥

ष्टुना ष्टुः॥ (लसक_६४ = पा_८,४.४१)
स्तोः ष्टुना योगे ष्टुः स्यात्। रामष्षष्ठः। रामष्टीकते। पेष्टा। तट्टीका। चक्रिण्ढौकसे॥

न पदान्ताट्टोरनाम्॥ (लसक_६५ = पा_८,४.४२)
पदान्ताट्टवर्गात्परस्यानामः स्तोः ष्टुर्न स्यात्। षट् सन्तः। षट् ते। पदान्तात्किम् ? ईट्टे। टोः किम् ? सर्पिष्टमम्। (अनाम्नवतिनगरीणामिति वाच्यम्)। षण्णवतिः। षण्णगर्य्यः॥

तोः षि॥ (लसक_६६ = पा_८,४.४३)
न ष्टुत्वम्। सन्षष्ठः॥

झलां जशो ऽन्ते॥ (लसक_६७ = पा_८,२.३९)
पदान्ते झलां जशः स्युः। वागीशः॥


यरो ऽनुनासिके ऽनुनासिको वा॥ (लसक_६८ = पा_८,४.४५)
यरः पदान्तस्यानुनासिके परे ऽनुनासिको वा स्यात्। एतन्मुरारिः, एतद् मुरारिः। (प्रत्यये भाषायां नित्यम्)। तन्मात्रम्।
चिन्मयम्॥

तोर्लि॥ (लसक_६९ = पा_८,४.६०)
तवर्गस्य लकारे परे परसवर्णः। तवर्गस्य लकारे परे परसवर्णः। तल्लयः। विद्वांल्लिखति। नस्यानुनासिको लः।

उदः स्थास्तम्भोः पूर्वस्य॥ (लसक_७० = पा_८,४.४१)
उदः परयोः स्थास्तम्भोः पूर्वसवर्णः॥

तस्मादित्युत्तरस्य॥ (लसक_७१ = पा_१,१.६७)
पञ्चमीनिर्देशेन क्रियमाणं कार्यं वर्णान्तरेणाव्यवहितस्य परस्य ज्ञेयम्॥

आदेः परस्य॥ (लसक_७२ = पा_१,१.५४)
परस्य यद्विहितं तत्तस्यादेर्बोध्यम्। इति सस्य थः॥

झरो झरि सवर्णे॥ (लसक_७३ = पा_८,४.६५)
हलः परस्य झरो वा लोपः सवर्णे झरि॥

खरि च॥ (लसक_७४ = पा_८,४.५५)
खरि झलां चरः। इत्युदो दस्य तः। उत्थानम्। उत्तम्भनम्॥

झयो हो ऽन्यतरस्याम्॥ (लसक_७५ = पा_८,४.६२)
झयः परस्य हस्य वा पूर्वसवर्णः। नादस्य घोषस्य संवारस्य महाप्राणस्य तादृशो वर्गचतुर्थः। वाग्घरिः, वाघरिः॥

शश्छो ऽटि॥ (लसक_७६ = पा_८,४.६३)
झयः परस्य शस्य छो वाटि। तद् शिव इत्यत्र दस्य श्चुत्वेन जकारे कृते खरि चेति जकारस्य चकारः। तच्छिवः, तच्शिवः। (छत्वममीति वाच्यम्) तच्छ्लोकेन॥

मो ऽनुस्वारः॥ (लसक_७७ = पा_८,३.२३)
मान्तस्य पदस्यानुस्वारो हलि। हरिं वन्दे॥

नश्चापदान्तस्य झलि॥ (लसक_७८ = पा_८,३.२४)
नस्य मस्य चापदान्तस्य झल्यनुस्वारः। यशांसि। आक्रंस्यते। झलि किम् ? मन्यते॥

अनुस्वारस्य ययि परसवर्णः॥ (लसक_७९ = पा_८,४.५८)
स्पष्टम्। शान्तः॥

वा पदान्तस्य॥ (लसक_८० = पा_८,४.५९)
त्वङ्करोषि, त्वं करोषि॥

मो राजि समः क्वौ॥ (लसक_८१ = पा_८,३.२५)
क्विबन्ते राजतौ परे समो मस्य म एव स्यात्। सम्राट्॥

हे मपरे वा॥ (लसक_८२ = पा_८,३.२६)
मपरे हकारे परे मस्य मो वा। किम् ह्मलयति, किं ह्मलयति। (यवलपरे यवला वा)/ किंय्ह्यः, किं ह्यः। किंव्ह्वलयति, किं ह्वलयति। किंल् ह्लादयति, किं ह्लादयति॥

नपरे नः॥ (लसक_८३ = पा_८,३.२७)
नपरे हकारे मस्य नो वा। किन् ह्नुते, किं ह्नुते॥

आद्यन्तौ टकितौ॥ (लसक_८४ = पा_१,१.४६)
टित्कितौ यस्योक्तौ तस्य क्रमादाद्यन्तावयवौ स्तः॥

ङ्णोः कुक्टुक् शरि॥ (लसक_८५ = पा_८,३.२८)
वा स्तः। (चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम्)। प्राङ्ख् षष्ठः, प्राङ्क्षष्ठः, प्राङ् षष्ठः। सुगण्ठ् षष्ठः सुगण्ट् षष्ठः, सुगण् षष्ठः॥

डः सि धुट्॥ (लसक_८६ = पा_८,३.२९)
डात्परस्य सस्य धुड्वा। षट्त्सन्तः, षट् सन्तः॥

नस्च॥ (लसक_८७ = पा_८,३.३०)
नान्तात्परस्य सस्य धुड्वा। सन्त्सः, सन्सः॥

शि तुक्॥ (लसक_८८ = पा_८,३.३१)
पदान्तस्य नस्य शे परे तुग्वा। सञ्छम्भुः, सञ्च्छम्भुः, सञ्च्शम्भुः, सञ्शम्भुः॥

ङमो ह्रस्वादचि ङमुण् नित्यम्॥ (लसक_८९ = पा_८,३.३२)
ह्रस्वात्परे यो ङम् तदन्तं यत्पदं तस्मात्परस्याचो ङमुट्। प्रत्यङ्ङात्मा। सुगण्णीशः। सन्नच्युतः॥

समः सुटि॥ (लसक_९० = पा_८,३.५)
समो रुः सुटि॥

अत्रानुनासिकः पूर्वस्य तुवा॥ (लसक_९१ = पा_८,३.२)
अत्र रुप्रकरणे रोः पूर्वस्यानुनासिको वा॥

अनुनासिकात्परो ऽनुस्वारः॥ (लसक_९२ = पा_८,३.४)
अनुनासिकं विहाय रोः पूर्वस्मात्परो ऽनुस्वारागमः॥

खरवसानयोर्विसर्जनीयः॥ (लसक_९३ = पा_८,३.१५)
खरि अवसाने च पदान्तसाय रेफस्य विसर्गः। (संपुंकानां सो वक्तव्यः)। संस्स्कर्ता, संस्स्कर्ता॥

पुमः खय्यम्परे॥ (लसक_९४ = पा_८,३.६)
अम्परे खयि पुमो रुः। पुंस्कोकिलः, पुंस्कोकिलः॥

नश्छव्यप्रशान्॥ (लसक_९५ = पा_८,३.७)
अम्परे छवि नान्तस्य पदस्यरुः॑ न तु प्रशान्शब्दस्य॥

विसर्जनीयस्य सः॥ (लसक_९६ = पा_८,३.३४)
खरि। चक्रिंस्त्रायस्व, चक्रिंस्त्रायस्व। अप्रशान् किम् ? प्रशान्तनोति। पदस्येति किम् ? हन्ति॥

नॄन् पे॥ (लसक_९७ = पा_८,३.१०)
नॄनित्यस्य रुर्वा पे॥

कुप्वोः एक एपौ च॥ (लसक_९८ = पा_८,३.३७)
कवर्गे पवर्गे च विसर्गस्य एक एपौ स्तः, चाद्विसर्गः। नॄं पाहि, नॄंः पाहि, नॄंः पाहि। नॄन् पाहि॥

तस्य परमाम्रेडितम्॥ (लसक_९९ = पा_८,१.२)
द्विरुक्तस्य परमाम्रेडितम् स्यात्॥

कानाम्रेडिते॥ (लसक_१०० = पा_८,३.१२)
कान्नकारस्य रुः स्यादाम्रेडिते। कांस्कान्, कांस्कान्॥

छे च॥ (लसक_१०१ = पा_६,१.७३)
ह्रस्वस्य छे तुक्। शिवच्छाया॥

पदान्ताद्वा॥ (लसक_१०२ = पा_६,१.७९)
दीर्घात् पदान्तात् छे तुग्वा। लक्ष्मीच्छाया, लक्ष्मी छाया॥

इति हल्सन्धिः।

अथ विसर्गसन्धिः

विसर्जनीयस्य सः॥ (लसक_१०३ = पा_८,३.३४)
खरि। विष्णुस्त्राता॥

वा शरि॥ (लसक_१०४ = पा_८,३.३६)
शरि विसर्गस्य विसर्गो वा। हरिः शेते, हरिश्शेते॥

समजुषो रुः॥ (लसक_१०५ = पा_८,२.६६)
पदान्तस्य सस्य सजुषश्च रुः स्यात्॥

अतो रोरप्लुतादप्लुतादप्लुते॥ (लसक_१०६ = पा_६,१.११३)
अप्लुतादतः परस्य रोरुः स्यादप्लुते ऽति। शिवोर्ऽच्यः॥

हशि च॥ (लसक_१०७ = पा_६,१.११४)
तथा। शिवो वन्द्यः॥

भो भगो अघो अपूर्वस्य यो ऽशि॥ (लसक_१०८ = पा_८,३.१७)
एतत्पूर्वस्य रोर्यादेशो ऽशि। देवा इह, देवायिह। भोस् भगोस् अघोस् इति सान्ता निपाताः। तेषां रोर्यत्वे कृते॥

हलि सर्वेषाम्॥ (लसक_१०९ = पा_८,३.२२)
भोभगोअघोअपूर्वस्य यस्य लोपः स्याद्धलि। भो देवाः। भगो नमस्ते। अघो याहि॥

रो ऽसुपि॥ (लसक_११० = पा_८,२.६९)
अह्नो रेफादेशो न तु सुपि। अहरहः। अहर्गणः॥

रो रि॥ (लसक_१११ = पा_८,३.१४)
रेफस्य रेफे परे लोपः॥

ढ्रलोपे पूर्वस्य दीर्घो ऽणः॥ (लसक_११२ = पा_६,३.१११)
ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः। पुना रमते। हरी रम्यः। शम्भू राजते। अणः किम् ? तृढः। वृढः। मनस् रथ इत्यत्र रुत्वे कृते हशि चेत्युत्वे रोरीति लोपे च प्राप्ते॥

विप्रतिषेधे परं कार्यम्॥ (लसक_११३ = पा_१,४.२)
तुल्यबलविरोधे परं कार्यं स्यात्। इति लोपे प्राप्ते। पूर्वत्रासिद्धमिति रोरीत्यस्यासिद्धत्वादुत्वमेव। मनोरथः॥

एतत्तदोः सुलोपो ऽकोरनञ्समासे हलि॥ (लसक_११४ = पा_६,१.१३२)
अककारयोरेतत्तदोर्यः सुस्तस्य लोपो हलि न तु नञ्समासे। एष विष्णुः। स शम्भुः। अकोः किम् ? एषको रुद्रः। अनञ्समासे किम् ? असः शिवः। हलि किम् ? एषो ऽत्र॥

सो ऽचि लोपे चेत्पादपूरणम्॥ (लसक_११५ = पा_६,१.१३४)
स इत्यस्य सोर्लोपः स्यादचि पादश्चेल्लोपे सत्येव पूर्य्येत। सेमामविड्ढि प्रभृतिम्। सैष दाशरथी रामः॥

इति विसर्गसन्धिः॥
इति पञ्चसन्धिप्रकरणम्।

अथ षड्लिङ्गेषु अजन्तपुंल्लिङ्गाः

अर्थवदधातुरप्रत्ययः प्रातिपदिकम्॥ (लसक_११६ = पा_१,२.४५)
धातुं प्रत्ययं प्रत्ययान्तं च वर्जयित्वा अर्थवच्छब्दस्वरूपं प्रातिपदिकसंज्ञं स्यात्॥

कृत्तद्धितसमासाश्च॥ (लसक_११७ = पा_१,२.४६)
कृत्तद्धितान्तौ समासाश्च तथा स्युः॥

स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् लसक_११८ = पा_४,१.२)
सु औ जस् इति प्रथमा। अम् औट् शस् इति द्वितीया। टा भ्याम् भिस् इति तृतीया। ङे भ्याम् भ्यस् इति चतुर्थी। ङसि भ्याम् भ्यस् इति पञ्चमी। ङस् ओस् आम् इति षष्ठी। ङि ओस् सुप् इति सप्तमी॥

ङ्याप्प्रातिपदिकात्॥ (लसक_११९ = पा_४,१.१)

प्रत्ययः॥ (लसक_१२० = पा_३,१.१)

परश्च॥ (लसक_१२१ = पा_३,१.२)
इत्यधिकृत्य। ङ्यन्तादाबन्तात्प्रातिपदिकाच्च परे स्वादयः प्रत्ययाः स्युः॥

सुपः॥ (लसक_१२२ = पा_१,४.१०३)
सुपस्त्रीणि त्रीणि वचनान्येकश एकवचनद्विवचनबहुवचनसंज्ञानि स्युः॥

द्व्येकयोर्द्विवचनैकवचने॥ (लसक_१२३ = पा_१,४.२२)
द्वित्वैकत्वयोरेते स्तः॥

विरामो ऽवसानम्॥ (लसक_१२४ = पा_१,४.११०)
वर्णानामभावो ऽवसानसंज्ञः स्यात्। रुत्वविसर्गौ। रामः

सरूपाणामेकशेष एकविभक्तौ॥ (लसक_१२५ = पा_१,२.६४)
एकविभक्तौ यानि सरूपाण्येव दृष्टानि तेषामेक एव शिष्यते॥

प्रथमयोः पूर्वसवर्णः॥ (लसक_१२६ = पा_६,१.१०२)
अकः प्रथमाद्वितीययोरचि पूर्वसवर्णदीर्घ एकादेशः स्यात्। इति प्राप्ते॥

नादिचि॥ (लसक_१२७ = पा_६,१.१०४)
आदिचि न पूर्वसवर्णदीर्घः। वृद्धिरेचि। रामौ॥

बहुषु बहुवचनम्॥ (लसक_१२८ = पा_१,४.२१)
बहुत्वविवक्षायां बहुवचनं स्यात्॥

चुटू॥ (लसक_१२९ = पा_१,३.७)
प्रत्ययाद्यौ चुटू इतौ स्तः॥

विभक्तिश्च॥ (लसक_१३० = पा_१,४.१०४)
सुप्तिङौ विभक्तिसंज्ञौ स्तः॥

न विभक्तौ तुस्माः॥ (लसक_१३१ = पा_१,३.४)
विभक्तिस्थास्तवर्गसमा नेतः। इति सस्य नेत्त्वम्। रामाः॥

एकवचनं सम्बुद्धिः॥ (लसक_१३२ = पा_२,३.४९)
सम्बोधने प्रथमाया एकवचनं सम्बुद्धिसंज्ञं स्यात्॥

यस्मात्प्रत्ययविधिस्तदादि प्रत्यये ऽङ्गम्॥ (लसक_१३३ = पा_१,४.१३)
यः प्रत्ययो यस्मात् क्रियते तदादिशब्दस्वरूपं तस्मिन्नङ्गं स्यात्॥

एङ्ह्रस्वात्सम्बुद्धेः॥ (लसक_१३४ = पा_६,१.६९)
एङन्ताद्ध्रस्वान्ताच्चाङ्गाद्धल्लुप्यते सम्बुद्धेश्चेत्। हे राम। हे रामौ। हे रामाः॥

अमि पूर्वः॥ (लसक_१३५ = पा_६,१.१०७)
अको ऽम्यचि पूर्वरूपमेकादेशः। रामम्। रामौ॥

लशक्वतद्धिते॥ (लसक_१३६ = पा_१,३.८)
तद्धितवर्जप्रत्ययाद्या लशकवर्गा इतः स्युः॥

तस्माच्छसो नः पुंसि॥ (लसक_१३७ = पा_६,१.१०३)
पूर्वसवर्णदीर्घात्परो यः शसः सस्तस्य नः स्यात्पुंसि॥

अट्कुप्वाङ्नुम्व्यवाये ऽपि॥ (लसक_१३८ = पा_८,४.२)
अट् कवर्गः पवर्गः आङ् नुम् एतैर्व्यस्तैर्यथासंभवं मिलितैश्च व्यवधाने ऽपि रषाभ्यां परस्य नस्य णः समानपदे। इति प्राप्ते॥

पदान्तस्य॥ (लसक_१३९ = पा_८,४.३७)
नस्य णो न। रामान्॥

टाङसिङसामिनात्स्याः॥ (लसक_१४० = पा_७,१.१२)
अदन्ताट्टादीनामिनादयः स्युः। णत्वम्। रामेण॥

सुपि च॥ (लसक_१४१ = पा_७,३.१०२)
यञादौ सुपि अतो ऽङ्गस्य दीर्घः। रामाभ्याम्॥

अतो भिस ऐस्॥ (लसक_१४२ = पा_७,१.९)
अनेकाल्शित्सर्वस्य। रामैर्ः॥

ङेयः॥ (लसक_१४३ = पा_७,१.१३)
अतो ऽङ्गात्परस्य ङेयदिशः॥

स्थानिवदादेशो ऽनल्विधौ॥ (लसक_१४४ = पा_१,१.५६)
आदेशः स्थानिवत्स्यान्न तु स्थान्यलाश्रयविधौ। इति स्थानिवत्त्वात् सुपि चेति दीर्घः। रामाय। रामाभ्याम्॥

बहुवचने झल्येत्॥ (लसक_१४५ = पा_७,३.१०३)
झलादौ बहुवचने सुप्यतो ऽङ्गस्यैकारः। रामेभ्यः। सुपि किम् ? पचध्वम्॥

वावसाने॥ (लसक_१४६ = पा_८,४.५६)
अवसाने झलां चरो वा। रामात्, रामाद्। रामाभ्याम्। रामेभ्यः। रामस्य॥

ओसि च॥ (लसक_१४७ = पा_७,३.१०४)
अतो ऽङ्गस्यैकारः। रामयोः॥

ह्रस्वनद्यापो नुट्॥ (लसक_१४८ = पा_७,१.५४)
ह्रस्वान्तान्नद्यन्तादाबन्ताच्चाङ्गात्परस्यामो नुडागमः॥

नामि॥ (लसक_१४९ = पा_६,४.३)
अजन्ताङ्गस्य दीर्घः। रामाणाम्। रामे। रामयोः। सुपि - एत्त्वे कृते॥

आदेशप्रत्यययोः॥ (लसक_१५० = पा_८,३.५९)
इण्कुभ्यां परस्यापदान्तस्यादेशस्य प्रत्ययावयवस्य यः सस्तस्य मूर्धन्यादेशः। ईषद्विवृतस्य सस्य तादृश एव षः। रामेषु। एवं कृष्णादयो ऽप्यदन्ताः॥

सर्वादीनि सर्वनामानि॥ (लसक_१५१ = पा_१,१.२७)
सर्व विश्व उभ उभय डतर डतम अन्य अन्यतर इतर त्वत् त्व नेम सम सिम। पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्। स्वमज्ञातिधनाख्यायाम्। अन्तरं बहिर्योगोपसंव्यानयोः। त्यद् तद् यद् एतद् इदम् अदस् एक द्वि युष्मद् अस्मद् भवतु किम्॥

जसः शी॥ (लसक_१५२ = पा_७,१.१७)
अदन्तात्सर्वनाम्नो जसः शी स्यात्। अनेकाल्त्वात्सर्वादेशः। सर्वे॥

सर्वनाम्नः स्मै॥ (लसक_१५३ = पा_७,१.१४)
अतः सर्वनाम्नो डेः स्मै। सर्वस्मै॥

ङसिङ्योः स्मात्स्मिनौ॥ (लसक_१५४ = पा_७,१.१५)
अतः सर्वनाम्न एतयोरेतौ स्तः। सर्वस्मात्॥

आमि सर्वनाम्नः सुट्॥ (लसक_१५५ = पा_७,१.५२)
अवर्णान्तात्परस्य सर्वनाम्नो विहितस्यामः सुडागमः। एत्वषत्वे। सर्वेषाम्। सर्वस्मिन्। शेषं रामवत्। एवं विश्वादयो ऽप्यदन्ताः॥ उभशब्दो नित्यं द्विवचनान्तः। उभौ २। उभाभ्याम् ३। उभयोः २। तस्येह पाठो ऽकजर्थः। उभयशब्दस्य द्विवचनं नास्ति। उभयः। उभये। उभयम्। उभयान्। उभयेन। उभयैः। उभयस्मै। उभयेभ्यः। उभयस्मात्। उभयेभ्यः। उभयस्य। उभयेषाम्। उभयस्मिन्। उभयेषु॥ डतरडतमौ प्रत्ययौ, प्रत्ययग्रहणे तदन्तग्रहणमिति तदन्ता ग्राह्याः॥ नेम इत्यर्धे॥ समः सर्वपर्याय स्तुल्यपर्यायस्तु न, यथासंख्यमनुदेशः समानामिति ज्ञापकात्॥

पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्॥ (लसक_१५६ = पा_१,१.३४)
एतेषां व्यवस्थायामसंज्ञायां च सर्वनामसंज्ञा गणसूत्रात्सर्वत्र या प्राप्ता सा जसि वा स्यात्। पूर्वे, पूर्वाः। असंज्ञायां किम् ? उत्तराः कुरवः। स्वाभिधेयापेक्षावधिनियमो व्यवस्था। व्यवस्थायां किम् ? दक्षिणा गाथकाः, कुशला इत्यर्थः॥

स्वमज्ञातिधनाख्यायाम्॥ (लसक_१५७ = पा_१,१.३५)
ज्ञातिधनान्यवाचिनः स्वशब्दस्य प्राप्ता संज्ञा जसि वा। स्वे, स्वाः॑ आत्मीयाः, आत्मान इति वा। ज्ञातिधनवाचिनस्तु, स्वाः॑ ज्ञातयोर्ऽथा वा॥

अन्तरं बहिर्योगोपसंव्यानयोः॥ (लसक_१५८ = पा_१,४.३६)
बाह्ये परिधानीये चार्थे ऽन्तरशब्दस्य प्राप्ता संज्ञा जसि वा। अन्तरे, अन्तरा वा गृहाः॑ बाह्या इत्यर्थः। अन्तरे, अन्तरा वा शाटकाः॑ परिधानीया इत्यर्थः॥

पूर्वादिभ्यो नवभ्यो वा॥ (लसक_१५९ = पा_७,१.१६)
एभ्यो ङसिङ्योः स्मात्स्मिनौ वा स्तः। पूर्वस्मात्, पूर्वात्। पूर्वस्मिन्, पूर्वे। एवं परादीनाम्। शेषं सर्ववत्॥

प्रथमचरमतयाल्पार्द्धकतिपयनेमाश्च॥ (लसक_१६० = पा_१,१.३३)
एते जसि उक्तसंज्ञा वा स्युः। प्रथमे, प्रथमाः॥ तयः प्रत्ययः। द्वितये, द्वितयाः। शेषं रामवत्॥ नेमे, नेमाः। शेषं सर्ववत्॥ (तीयस्य ङित्सु वा)। द्वितीयस्मै, द्वितीयायेत्यादि। एवं तृतीयः॥ निर्जरः

जराया जरसन्यतरस्याम्॥ (लसक_१६१ = पा_७,२.१०१)
अजादौ विभक्तौ। (प.) पदाङ्गाधिकारे तस्य च तदन्तस्य च। (प.) निर्दिश्यमानस्यादेशा भवन्ति। (प.) एकदेशविकृतमनन्यवत्, इति जरशब्दस्य जरस्। निर्जरसौ। निर्जरस इत्यादि। पक्षे हलादौ च रामवत्॥ विश्वपाः

दीर्घाज्जसि च॥ (लसक_१६२ = पा_६,१.१०५)
दीर्घाज्जसि इचि च परे पूर्वसवर्णदीर्घो न स्यात्। विश्वपौ। विश्वपाः। हे विश्वपाः। विश्वपाम्। विश्वपौ॥

सुडनपुंसकस्य॥ (लसक_१६३ = पा_१,१.४३)
स्वादिपञ्चवचनानि सर्वनामस्थानसंज्ञानि स्युरक्लीबस्य॥

स्वादिष्वसर्वनामस्थाने॥ (लसक_१६४ = पा_१,४.१७)
कप्प्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु पूर्वं पदं स्यात्॥

यचि भम्॥ (लसक_१६५ = पा_१,४.१८)
यादिष्वजादिषु च कप्प्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु पूर्वं भसंज्ञं स्यात्॥

आकडारादेका संज्ञा॥ (लसक_१६६ = पा_१,४.१)
इत ऊर्ध्वं कडाराः कर्मधारय इत्यतः प्रागेकस्यैकैव संज्ञा ज्ञेया। या परानवकाशा च॥

आतो धातोः॥ (लसक_१६७ = पा_६,४.१४०)
आकारान्तो यो धातुस्तदन्तस्य भस्याङ्गस्य लोपः। अलो ऽन्त्यस्य। विश्वपः। विश्वपा। विश्वपाभ्यामित्यादि। एवं शङ्खध्मादयः। धातोः किम् ? हाहान्॥ हरिः। हरी॥

जसि च॥ (लसक_१६८ = पा_७,३.१०९)
ह्रस्वान्तस्याङ्गस्य गुणः। हरयः॥

ह्रस्वस्य गुणः॥ (लसक_१६९ = पा_७,३.१०८)
सम्बुद्धौ। हे हरे। हरिम्। हरी। हरीन्॥

शेषो घ्यसखि॥ (लसक_१७० = पा_१,४.७)
शेष इति स्पष्टार्थम्। ह्रस्वौ याविदुतौ तदन्तं सखिवर्जं घिसंज्ञम्॥

आङो नास्त्रियाम्॥ (लसक_१७१ = पा_७,३.१२०)
घेः परस्याङो ना स्यादस्त्रियाम्। आङिति टासंज्ञा। हरिणा। हरिभ्याम्। हरिभिः॥

घेर्ङिति॥ (लसक_१७२ = पा_७,३.१११)
घिसंज्ञस्य ङिति सुपि गुणः। हरये। हरिभ्याम्। हरिभ्यः॥

ङसिङसोश्च॥ (लसक_१७३ = पा_६,१.११०)
एङो ङसिङसोरति पूर्वरूपमेकादेशः। हरेः २। हर्योः २। हरीणाम्॥

अच्च घेः॥ (लसक_१७४ = पा_७,३.११९)
इदुद्भ्यामुत्तरस्य ङेरौत्, घेरच्च। हरौ। हरिषु। एवं कव्यादयः॥

अनङ् सौ॥ (लसक_१७५ = पा_७,१.९३)
सख्युरङ्गस्यानङादेशो ऽसम्बुद्धौ सौ॥

अलो ऽन्त्यात्पूर्व उपधा॥ (लसक_१७६ = पा_१,१.६५)
अन्त्यादलः पूर्वो वर्ण उपधासंज्ञः॥

सर्वनामस्थाने चासम्बुद्धौ॥ (लसक_१७७ = पा_६,४.८)
नान्तस्योपधाया दीर्घो ऽसम्बुद्धौ सर्वनामस्थाने॥

अपृक्त एकाल् प्रत्ययः॥ (लसक_१७८ = पा_१,२.४१)
एकाल् प्रत्ययो यः सो ऽपृक्तसंज्ञः स्यात्॥

हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल्॥ (लसक_१७९ = पा_६,१.६८)
हलन्तात्परं दीर्घौ यौ ङ्यापौ तदन्ताच्च परं सुतिसीत्येतदपृक्तं हल् लुप्यते॥

नलोपः प्रातिपदिकान्तस्य॥ (लसक_१८० = पा_८,२.७)
प्रातिपदिकसंज्ञकं यत्पदं तदन्तस्य नस्य लोपः। सखा॥

सख्युरसंबुद्धौ॥ (लसक_१८१ = पा_७,१.९२)
सख्युरङ्गात्परं संबुद्धिवर्जं सर्वनामस्थानं णिद्वत्स्यात्॥

अचो ञ्णिति॥ (लसक_१८२ = पा_७,२.११५)
अजन्ताङ्गस्य वृद्धिर्ञिति णिति च परे। सखायौ। सखायः। हे सखे। सखायम्। सखायौ। सखीन्। सख्या। सख्ये॥

ख्यत्यात्परस्य॥ (लसक_१८३ = पा_६,१.११२)
खितिशब्दाभ्यां खीतीशब्दाभ्यां कृतयणादेशाभ्यां परस्य ङसिङसोरत उः। सख्युः॥

औत्॥ (लसक_१८४ = पा_७,३.११८)
इतः परस्य ङेरौत्। सख्यौ। शेषं हरिवत्॥

पतिः समास एव॥ (लसक_१८५ = पा_१,४.८)
घिसंज्ञः। पत्युः २। पत्यौ। शेषं हरिवत्। समासे तु भूपतये। कतिशब्दो नित्यं बहुवचनान्तः॥

बहुगणवतुडति संख्या॥ (लसक_१८६ = पा_१,१.२३)

डति च॥ (लसक_१८७ = पा_१,१.२५)
डत्यन्ता संख्या षट्संज्ञा स्यात्॥

षड्भ्यो लुक्॥ (लसक_१८८ = पा_७,१.२२)
जश्शसोः॥

प्रत्ययस्य लुक्श्लुलुपः॥ (लसक_१८९ = पा_१,१.६१)
लुक्श्लुलुप्शब्दैः कृतं प्रत्ययादर्शनं क्रमात्तत्तत्संज्ञं स्यात्॥

प्रत्ययलोपे प्रत्ययलक्षणम्॥ (लसक_१९० = पा_१,१.६२)
प्रत्यये लुप्ते तदाश्रितं कार्यं स्यात्। इति जसि चेति गुणे प्राप्ते॥

न लुमताङ्गस्य॥ (लसक_१९१ = पा_१,१.६३)
लुमता शब्देन लुप्ते तन्निमित्तमङ्गकार्यं न स्यात्। कति २। कतिभिः। कतिभ्यः २। कतीनाम्। कतिषु। युष्मदस्मत्षट्संज्ञकास्त्रिषु सरूपाः॥ त्रिशब्दो नित्यं बहुवचनान्तः। त्रयः। त्रीन्। त्रिभिः। त्रिभ्यः २॥

त्रेस्त्रयः॥ (लसक_१९२ = पा_७,१.५३)
त्रिशब्दस्य त्रयादेशः स्यादामि। त्रयाणाम्। त्रिषु। गौणत्वे ऽपि प्रियत्रयाणाम्॥

त्यदादीनामः॥ (लसक_१९३ = पा_७,२.१०२)
एषामकारो विभक्तौ। (द्विपर्य्यन्तानामेवे