चाणक्यनीति प्रथम अध्याय

नेपाली विकिपुस्तकबाट, स्वतन्त्र पुस्तकालय

प्रथमोऽध्यायः[सम्पादन गर्नुहोस्]

नेपाली अनुवाद १[सम्पादन गर्नुहोस्]

प्रणम्य शिरसा विष्णुं त्रैलोक्याधिपतिं प्रभुम् ।
नानाशास्त्रोद्धृतं वक्ष्ये राजनीतिसमुच्चयम् ।।१।।

स्वर्ग पृथ्वी र पातालका स्वामी भगवान् विष्णुको चरणमा शीर झुकाई प्रणाम गर्छु , र राजनीतिको ती सिद्धान्तहरूको वर्णन गर्छु , जो अनेक ग्रन्थहरूबाट एकगरिएको छ ।।

नेपाली अनुवाद २[सम्पादन गर्नुहोस्]


अधीत्येदं यथाशास्त्रं नरो जानाति सत्तमः ।
धर्मोपदेशं विख्यातं कार्याऽकार्य शुभाऽशुभम् ।।२।।

नेपाली अनुवाद[सम्पादन गर्नुहोस्]


तदहं संप्रवक्ष्यामि लोकानां हितकाम्यया ।
येन विज्ञानमात्रेण सर्वज्ञत्वं प्रपद्यते ।।३।।

नेपाली अनुवाद[सम्पादन गर्नुहोस्]


मूर्खशिष्योपदेशेन दुष्टास्त्रीभरणेन च ।
दुःखितै सम्प्रयोगेण पण्डिताेऽप्यवसीदति ।।४।।

नेपाली अनुवाद[सम्पादन गर्नुहोस्]


दुष्टाभार्या शठं मित्रं भृत्यश्चोत्तरदायकः ।
ससर्पे च गृहे वासो मृत्युरेव नः संशयः ।।५।।

नेपाली अनुवाद[सम्पादन गर्नुहोस्]


आपदर्थे धनं रक्षेद्दारान् रक्षेध्दनैरपि ।
आत्मानं सततं रक्षेद्दारैरपि धनैरपि ।।६।।

नेपाली अनुवाद[सम्पादन गर्नुहोस्]


आपदार्थे धनं रक्षेच्छ्रीमतां कुत अापदः ।
कदाचिच्चलते लक्ष्मीःसंचितोऽपिविनश्यति ।।७।।

नेपाली अनुवाद[सम्पादन गर्नुहोस्]


यस्मिन् देशे न सम्मानो न वृत्तिर्न च बान्धवः ।
न च विद्यागमऽप्यस्ति वासस्तत्र न कारयेत् ।।८।।

नेपाली अनुवाद[सम्पादन गर्नुहोस्]


धनिकः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः ।
पञ्च यत्र न विद्यन्ते न तत्र दिवसं वसेत् ।।९।।

नेपाली अनुवाद[सम्पादन गर्नुहोस्]


लोकयात्रा भयं लज्जा दाक्षिण्यं त्यागशीलता ।
पञ्च यत्र न विद्यन्ते न कुर्य्यात्तत्र सड्गतिम् ।।१०।।

नेपाली अनुवाद[सम्पादन गर्नुहोस्]


जानीयात् प्रेषणे भृत्यान् बान्धवान् व्यसनागमे ।
मित्रं चापत्तिकाले तु भार्यां च विभवक्षये ।।११।।

नेपाली अनुवाद[सम्पादन गर्नुहोस्]


आतुरे व्यसने प्राप्ते दुर्भिक्षे शत्रुसंकटे ।
राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ।।१२।।

नेपाली अनुवाद[सम्पादन गर्नुहोस्]


यो ध्रुवाणि परित्यज्य अध्रुवं परिषेवते ।
ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव हि ।।१३।।

नेपाली अनुवाद[सम्पादन गर्नुहोस्]


वरयेत्कुलजां प्राज्ञो विरूपामपि कन्यकाम् ।
रूपशीलां न नीचस्य विवाहः सद्रॄशे कुले ।।१४।।

नेपाली अनुवाद[सम्पादन गर्नुहोस्]


नदीनां शस्त्रपाणीनां नखीनां श्रृड्गिणां तथा ।
विश्वासो नैव कर्तव्यः स्त्रीषुराजकुलेषु च ।।१५।।

नेपाली अनुवाद[सम्पादन गर्नुहोस्]


विषादप्यमृतं ग्राह्यममेध्यादपि काञ्चनम् ।
नीचादप्युत्तमां विद्यांस्त्रीरत्नं दुष्कुलादपि ।।१६।।

नेपाली अनुवाद[सम्पादन गर्नुहोस्]


स्त्रीणां द्विगुण आहारो लज्जा चापि चतुर्गणा ।
साहसं षड्गुणं चैव कामश्चाष्टगुणः स्मृत ।।१७।।

नेपाली अनुवाद[सम्पादन गर्नुहोस्]