अपराधक्षमापण स्तोत्र

नेपाली विकिपुस्तकबाट, स्वतन्त्र पुस्तकालय

अथ अपराधक्षमापणस्तोत्रम् ..
ॐ अपराधशतं कृत्वा जगदम्बेति चोच्चरेत् .
यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः .. १..
सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके .
इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरु .. २..
अज्ञानाद्विस्मृतेर्भ्रोन्त्या यन्न्यूनमधिकं कृतम् .
तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि .. ३..
कामेश्वरि जगन्मातः सच्चिदानन्दविग्रहे .
गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरि .. ४..
सर्वरूपमयी देवी सर्वं देवीमयं जगत् .
अतोऽहं विश्वरूपां त्वां नमामि परमेश्वरीम् .. ५..
यदक्षरं परिभ्रष्टं मात्राहीनञ्च यद्भवेत् .
पूर्णं भवतु तत् सर्वं त्वत्प्रसादान्महेश्वरि .. ६..
यदत्र पाठे जगदम्बिके मया विसर्गबिन्द्वक्षरहीनमीरितम् .
तदस्तु सम्पूर्णतमं प्रसादतः सङ्कल्पसिद्धिश्व सदैव जायताम् .. ७..
यन्मात्राबिन्दुबिन्दुद्वितयपदपदद्वन्द्ववर्णादिहीनं
भक्त्याभक्त्यानुपूर्वं प्रसभकृतिवशात् व्यक्त्तमव्यक्त्तमम्ब .
मोहादज्ञानतो वा पठितमपठितं साम्प्रतं
ते स्तवेऽस्मिन् तत् सर्वं साङ्गमास्तां भगवति वरदे त्वत्प्रसादात् प्रसीद .. ८..
प्रसीद भगवत्यम्ब प्रसीद भक्तवत्सले .
प्रसादं कुरु मे देवि दुर्गे देवि नमोऽस्तु ते .. ९.. ..
इति अपराधक्षमापणस्तोत्रं समाप्तम्.. ..

अथ देवीसूक्त्तम् ..
ॐ अहं रुद्रेभिर्वसुभिश्वराम्यह- मादित्यैरुत विश्वदेवैः .
अहं मित्रावरुणोभा बिभर्म्यह- मिन्द्राग्नी अहमश्विनोभा .. १..
अहं सोममाहनसं बिभम्र्यहं त्वष्टारमुत पूषणं भगम् .
अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते .. २..
अहं राष्ट्री सङ्गमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् .
तां भा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावेशयन्तीम् .. ३..
मया सो अन्नमत्ति यो विपश्यति यः प्राणिति य ईं शृणोत्युक्तम् .
अमन्तवो मां त उपक्षियन्ति श्रुधि श्रुत श्रद्धिवं ते वदामि .. ४..
अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः .
यं कामये तं तमुग्रं कृष्णोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् .. ५..
अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्तवा उ .
अहं जनाय समदं कृष्णोम्यहं द्यावापृथिवी आ विवेश .. ६..
अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्वन्तः समुद्रे .
ततो वि तिष्टे भुवनानु विश्वो- तामूं द्यां वर्ष्मणोप स्पृशामि .. ७..
अहमेव वात इव प्र वाम्या- रभमाणा भुवनानि विश्वा .
परो दिवा पर एना पृथिव्यै- तावती महिना सं बभूव .. ८.. ..
इति ऋग्वेदोक्तं देवीसूक्तं समाप्तम् .. .. ॐ तत् सत् ॐ ..

.. देवि अपराध क्षमापन स्तोत्र .. ..
अथ देव्यपराधक्षमापनस्तोत्रम् ..
न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः .
न जाने मुद्रास्ते तदपि च न जाने विलपनं परं जाने मातस्त्वदनुसरणं क्लेशहरणम् .. १..
विधेरज्ञानेन द्रविणविरहेणालसतया विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत् .
तदेतत् क्षन्तव्यं जननि सकलोद्धारिणि शिवे कुपुत्रो जायेत क्वचिदपि कुमाता न भवति .. २..
पृथिव्यां पुत्रास्ते जननि बहवः सन्ति सरलाः परं तेषां मध्ये विरलतरलोऽहं तव सुतः .
मदीयोऽयं त्यागः समुचितमिदं नो तव शिवे कुपुत्रो जायेत क्वचिदपि कुमाता न भवति .. ३..
जगन्मातर्मातस्तव चरणसेवा न रचिता न वा दत्तं देवि द्रविणमपि भूयस्तव मया .
तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे कुपुत्रो जायेत क्वचिदपि कुमाता न भवति .. ४..
परित्यक्ता देवा विविधविधसेवाकुलतया मया पञ्चा शीतेरधिकमपनीते तु वयसि .
इदानीं चेन्मातस्तव यदि कृपा नापि भविता निरालम्बो लम्बोदरजननि कं यामि शरणम् .. ५..
श्वपाको जल्पाको भवति मधुपाकोपमगिरा निरातङ्को रङ्को विहरति चिरं कोटिकनकैः .
तवापर्णे कर्णे विशति मनु वर्णे फलमिदं जनः को जानीते जननि जननीयं जपविधौ .. ६..
चिताभस्मालेपो गरलमशनं दिक्पटधरो जटाधारी कण्ठे भुजगपतिहारी पशुपतिः .
कपाली भूतेशो भजति जगदीशैकपदवीं भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम् .. ७..
न मोक्षस्याकांक्षा भवविभववाञ्छापि च न मे न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः .
अतस्त्वां संयाचे जननि जननं यातु मम वै मृडानी रुद्राणी शिव शिव भवानीति जपतः .. ८..
नाराधितासि विधिना विविधोपचारैः किं रुक्षचिन्तनपरैर्न कृतं वचोभिः .
श्यामे त्वमेव यदि किञ्चन मय्यनाथे धत्से कृपामुचितमम्ब परं तवैव .. ९..
आपत्सु मग्नः स्मरणं त्वदीयं करोमि दुर्गे करुणार्णवेशि .
नैतच्छठत्वं मम भावयेथाः क्षुधातृषार्ता जननीं स्मरन्ति .. १०..
जगदम्ब विचित्र मत्र किं परिपूर्णा करुणास्ति चेन्मयि .
अपराधपरम्परापरं न हि माता समुपेक्षते सुतम् .. ११..
मत्समः पातकी नास्ति पापघ्नी त्वत्समा न हि .
एवं ज्ञात्वा महादेवि यथायोग्यं तथा कुरु .. १२.. ॐ ..